नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्

7-4-84 नीक् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् अभ्यासस्य यङ्लुकोः

Kashika

Up

index: 7.4.84 sutra: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्


वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च। वञ्चु वनीवच्यते। वनीवञ्चीति। स्रंसु सनीस्रस्यते। सनीस्रंसीति। ध्वंसु दनीध्वस्यते। दनीध्वंसीति। भ्रंसु बनीभ्रस्यते। बनीभ्रंसीति। कस चनीइकस्यते। चनीकसीति। पत पनीपत्यते। पनीपतीति। पद पनीपद्यते। पनीपदीति। स्कन्द चनीस्कद्यते। चनीस्कन्दीति।

Siddhanta Kaumudi

Up

index: 7.4.84 sutra: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्


एषामभ्यासस्य नीगागमः स्याद्यङ्यङ्लुकोः । अकित इत्युक्तेर्न दीर्घः । नलोपः । वनीवच्यते । सनीस्रस्यते इत्यादि ॥

Padamanjari

Up

index: 7.4.84 sutra: नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्


वञ्चुकसिपतिपदयो गत्यर्थाः ।'स्कन्दिः शोषणार्थः' , इतरे अवस्रंसनार्थाः । वनीवच्यते इत्यादौ ठनिदिताम्ऽ इत्युपधालोपः । वनीवञ्चीतीत्यादौ न भवति यङे लुमता लुप्तत्वादीकारोच्चारणसामर्थ्यान्नीकि कृते गुणह्रस्वौ न भवतः ॥