बहुलं छन्दसि

7-4-78 बहुलं छन्दसि अभ्यासस्य श्लौ इत्

Kashika

Up

index: 7.4.78 sutra: बहुलं छन्दसि


छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति। पुर्णां विवष्टि। वशेरेतद् रूपम्। तथा वचेः जनिमा विवक्ति। सचेः वत्सं न माता सिषक्ति। जघर्ति सोमम्। न च भवति। ददाति इत्येवं ब्रूयात्। जजनदिन्द्रम्। माता यद्वीरं दधनद्धनिष्ठा।

Siddhanta Kaumudi

Up

index: 7.4.78 sutra: बहुलं छन्दसि


अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥