7-4-77 अर्तिपिपर्त्योः च अभ्यासस्य श्लौ इत्
index: 7.4.77 sutra: अर्तिपिपर्त्योश्च
अर्ति पिपर्ति इत्येतयोः अभ्यासस्य इकारादेशो भवति श्लौ। इयर्ति भूमम्। पिपर्ति सोमम्।
index: 7.4.77 sutra: अर्तिपिपर्त्योश्च
अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥
index: 7.4.77 sutra: अर्तिपिपर्त्योश्च
अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ। पिपर्ति॥
index: 7.4.77 sutra: अर्तिपिपर्त्योश्च
अर्तिपिपर्त्योश्च - अर्तिपिपत्र्योश्च । 'अत्र लोपः' इत्यस्मादभ्यासस्येति,भृञामि॑दित्यस्मात् इदिति,निजां त्रयाणा॑मित्यतः श्लाविति चानुवर्ततते इत्यभिप्रेत्य शेषं पूरयति - अभ्यासस्येत्यादिना । तथाच अभ्यासे ऋकारस्य इत्त्वे रपरत्वे हलादिशेषे उत्तरखण्डस्य गुणे रपरत्वे पिपर्तीति वक्ष्यति । तत्र उत्तरखण्डे ऋकारस्य उत्वं शङ्कितुमाह —
index: 7.4.77 sutra: अर्तिपिपर्त्योश्च
इयर्तीति । ठृ सृ गतौऽ,'पृ पालनपूरणयोः' अभ्यासस्यासवर्णे, इतीयङ् । अच्छन्दोऽर्थमिदम्; च्छन्दस्युतरसूत्रेणैव सिद्धत्वात् ॥