तिष्ठतेरित्

7-4-5 तिष्ठतेः इत् णौ चङि उपधायाः

Kashika

Up

index: 7.4.5 sutra: तिष्ठतेरित्


तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति। अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्।

Siddhanta Kaumudi

Up

index: 7.4.5 sutra: तिष्ठतेरित्


उपधाया इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.4.5 sutra: तिष्ठतेरित्


उपधाया इदादेशः स्याच्चङ्परे णौ। अतिष्ठिपत्॥ {$ {! 2 घट !} चेष्टायाम् $} ॥

Balamanorama

Up

index: 7.4.5 sutra: तिष्ठतेरित्


तिष्ठतेरित् - तिष्ठतेरित् । 'णौ चङ्युपधायाः' इत्यनुवर्तते । तदाह — उपधाया इति ।

Padamanjari

Up

index: 7.4.5 sutra: तिष्ठतेरित्


अतिष्ठिपदिति । णौ कृतस्येत्वस्य स्थानिवद्भावात् स्थाशब्दस्य द्विर्वचनम्, सन्वद्भावादभ्यासस्येत्वम् । तिपा निर्देशः पूर्ववत् ॥