7-4-6 जिघ्रतेः वा णौ चङि उपधायाः इत्
index: 7.4.6 sutra: जिघ्रतेर्वा
जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति। अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्।
index: 7.4.6 sutra: जिघ्रतेर्वा
अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् <{SK2567}> । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ।<!पातेर्णौ लुग्वक्तव्यः !> (वार्तिकम्) ॥ पुकोऽपवादः । पालयति ॥
index: 7.4.6 sutra: जिघ्रतेर्वा
जिघ्रतेर्वा - जिघ्रतेर्वा । घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः । उरृदिति । धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ । अचीकृतदिति.कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उरृ' दित्युपधाया ऋत्वाऽभावपक्षेउपधायाश्चे॑ति इत्त्वे रपरत्वे 'किर्न्' इत्यस्य द्वित्वे उत्तरखण्डेउपधायां चे॑ति दीर्घे रूपम् । अवीवृतदिति ।वृतु वर्तने॑ । णिचि लघूपधगुणं बाधित्वाउरृत् । चङिवृत्इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जिदिति । उपधाया ऋत्तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डेमृजेर्वृद्धि॑रिति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाऽभावान्न सन्वत्त्वम् । पातर्णौ लुगिति । लुगागम इत्यर्थः । पुकोऽपवाद इति । आदन्तलक्षणपुकोऽपवादैत्यर्थः ।यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम् ।