7-4-44 विभाषा छन्दसि किति हिः जहातेः च क्त्वि
index: 7.4.44 sutra: विभाषा छन्दसि
जहातेरङ्गस्य विभाषा हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः। हित्वा शरीरं यातव्यम्। हात्वा।
index: 7.4.44 sutra: विभाषा छन्दसि
हित्वा शरीरम् । हीत्वा वा ।
index: 7.4.44 sutra: विभाषा छन्दसि
पूर्वसूत्रारम्भादयमारम्भः, अन्यथा हिनोतिजहात्यो रूपद्वयं सिद्धम् । हात्वेति । छान्दसत्वादीत्वाभावः ॥