विभाषा छन्दसि

7-4-44 विभाषा छन्दसि किति हिः जहातेः च क्त्वि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जहातेरङ्गस्य विभाषा हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः। हित्वा शरीरं यातव्यम्। हात्वा।

Siddhanta Kaumudi

Up

हित्वा शरीरम् । हीत्वा वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

पूर्वसूत्रारम्भादयमारम्भः, अन्यथा हिनोतिजहात्यो रूपद्वयं सिद्धम् । हात्वेति । छान्दसत्वादीत्वाभावः ॥