कव्यध्वरपृतनस्यर्चि लोपः

7-4-39 कव्यध्वरपृतनस्य ऋचि लोपः यङि क्यचि छन्दसि

Kashika

Up

index: 7.4.39 sutra: कव्यध्वरपृतनस्यर्चि लोपः


कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर अध्वर्यन्तः। पृतना पृतन्यन्तः तिष्ठन्ति।

Siddhanta Kaumudi

Up

index: 7.4.39 sutra: कव्यध्वरपृतनस्यर्चि लोपः


एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि <{SK3076}> । जहातेश्च क्त्वि <{SK3331}> ।