7-4-37 अश्वाघस्य आत् यङि क्यचि छन्दसि
index: 7.4.37 sutra: अश्वाघस्यात्
अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति। अश्वायन्तो मघवन्। मा त्वा वृका अघायवो विदन्। एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य 7.4.35 इति दीर्घरतिषेधो भवतीति।
index: 7.4.37 sutra: अश्वाघस्यात्
अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-<{SK3588}> इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ।
index: 7.4.37 sutra: अश्वाघस्यात्
एतदेवेत्यादि । पूर्वमेवैतद्व्याख्यातम् ॥