यङि च

7-4-30 यङि च ऋतः गुणः अतिसंयोगाद्योः

Kashika

Up

index: 7.4.30 sutra: यङि च


यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति। अरार्यते। सास्वर्यते। दाध्वर्यते। सास्मर्यते। अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानम् इति यङ्। न न्द्राः संयोगादयः 6.1.3 इति द्विर्वचनप्रतिषेध्ः यकारस्य नेष्यते। हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः। जेघ्नीयते। हिंसायाम् इति किम्? जङ्घन्यते।

Siddhanta Kaumudi

Up

index: 7.4.30 sutra: यङि च


अर्तेः संयोगादेश्च ऋतो गुणः स्याद्यङि । यकारपररेफस्य न द्वित्वनिषेधः । अरार्यते इति भाष्योदाहरणात् । अरारिता । अशाशिता । ऊर्णोनूयते । बेभिद्यते । अल्लोपस्य स्थानिवत्तवान्नोपधागुणः । बेभिदिता ॥