भोज्यं भक्ष्ये

7-3-69 भोज्यं भक्ष्ये चजोः कु ण्ये

Kashika

Up

index: 7.3.69 sutra: भोज्यं भक्ष्ये


भोज्यम् निपात्यते भक्ष्येऽभिधेये। भोज्यः ओदनः। भोज्या यवागूः। इह भक्ष्यमभ्यवहार्यमात्रम्। भक्ष्ये इति किम्? भोग्यः कम्बलः।

Siddhanta Kaumudi

Up

index: 7.3.69 sutra: भोज्यं भक्ष्ये


भोग्यमन्यत् ॥<!ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् !> (वार्तिकम्) ॥ लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.3.69 sutra: भोज्यं भक्ष्ये


भोग्यमन्यत् ॥ इति कृत्यप्रक्रिया ॥

Balamanorama

Up

index: 7.3.69 sutra: भोज्यं भक्ष्ये


भोज्यं भक्ष्ये - भोज्यं भक्ष्ये । भक्ष्ये गम्ये ण्ये भुजेः कुत्वाऽभावो निपात्यते । इति प्रासङ्गिकम् । अथ प्रकृतम् — लपिदभिभ्यां चेति । वार्तिकमिदम्ऋहलोण्र्य॑दिति सूत्रस्थम् । 'पोरदुपधा' दिति प्राप्तस्य ण्यदपवादस्य यतोऽपवादः ।

Padamanjari

Up

index: 7.3.69 sutra: भोज्यं भक्ष्ये


भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति'संस्कृतं भक्षाः' इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह - इहेति । एवं मन्यते - नात्र भक्षिः खरविशद एव वर्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति ।'स्वभावतस्तु भक्षिः खरविशद एव वर्तते' इति वार्तिककारस्य पक्षः, यदाह -'भोज्यमभ्यवहार्य इति वक्तव्यम्' इति ॥