प्रयोज्यनियोज्यौ शक्यार्थे

7-3-68 प्रयोज्यनियोज्यौ शक्यार्थे चजोः कु ण्ये

Kashika

Up

index: 7.3.68 sutra: प्रयोज्यनियोज्यौ शक्यार्थे


प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते। शक्यः प्रयोक्तुम् प्रयोज्यः। शक्यो नियोक्तुम् नियोज्यः। शक्यार्थे इति किम्? प्रयोग्यः। नियोग्यः।

Siddhanta Kaumudi

Up

index: 7.3.68 sutra: प्रयोज्यनियोज्यौ शक्यार्थे


प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥

Balamanorama

Up

index: 7.3.68 sutra: प्रयोज्यनियोज्यौ शक्यार्थे


प्रयोज्यनियोज्यौ शक्यार्थे - प्रयोज्यनियोज्यौ । शक्यार्थे ण्ये क्वुत्वाऽभावो निपात्यते ।शकि लिङ् चे॑ति कृत्यानां शक्यार्थेऽपि विहितत्वाण्ण्यदन्तस्य शक्यार्थकत्वमपि ।

Padamanjari

Up

index: 7.3.68 sutra: प्रयोज्यनियोज्यौ शक्यार्थे


इह'प्रयुजनियुजः शक्यार्थे' इति वक्तव्यम्,'ण्ये' इत्येव, एवं सिद्धे निपातनाश्रयणं रूढ।ल्र्थम् - गुणभूत् एवैतयोः प्रयोगो यथा स्यात् - प्रयोन्यो भृत्यः, नियोज्यो दास इति । स्वामिनि प्रयोज्यनियोज्यशब्दौ न भवतः ॥