वञ्चेर्गतौ

7-3-63 वञ्चेः गतौ चजोः कु

Kashika

Up

index: 7.3.63 sutra: वञ्चेर्गतौ


वञ्चेः अङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गतौ इति किम्? वङ्कं काष्ठम्। कुटिलम् इत्यर्थः।

Siddhanta Kaumudi

Up

index: 7.3.63 sutra: वञ्चेर्गतौ


कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥

Balamanorama

Up

index: 7.3.63 sutra: वञ्चेर्गतौ


वञ्चेर्गतौ - वञ्चेर्गतौ । कुत्वं नेति । शेषपूरणमिदम् ।चजोः कु घिण्ण्यतो॑रित्यतः कुग्रहणस्य,न क्वादे॑रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः ।

Padamanjari

Up

index: 7.3.63 sutra: वञ्चेर्गतौ


वञ्च्यं वञ्चन्तीति । गन्तव्यं गच्छन्तीत्यर्थः । वङ्कमिति । गुणशब्दोऽयम्भावे घञ्, अभेदोपचाराद् गुणिनि वृत्तिः ॥