7-3-62 प्रयाजानुयाजौ यज्ञाङ्गे चजोः कु न
index: 7.3.62 sutra: प्रयाजानुयाजौ यज्ञाङ्गे
प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे। पञ्च प्रयाजाः पञ्च अनुयाजाः। त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात्। यज्ञाङ्गे इति किम्? प्रयागः। अनुयागः। प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्र अप्येवं प्रकारे कुत्वं न भवति। एकादशोपयाजाः, उपांशुयाजमन्तरा यजति अष्टौ पत्नीसंयाजा भवन्ति, ऋतुयाजैश्चरन्ति इत्येवमादि सिद्धं भवति।
index: 7.3.62 sutra: प्रयाजानुयाजौ यज्ञाङ्गे
एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥
index: 7.3.62 sutra: प्रयाजानुयाजौ यज्ञाङ्गे
पञ्चानुयाजा इति । दर्शपूर्णमासयोस्त्रयोऽनुयाजाः, चातुर्मास्येषु नव, पशुष्वेकादश, पञ्चत्वं न क्वापि दृष्टम्, तस्मात् त्रयोऽनुयाजा इति पाठः । प्रदर्शनार्थमिति । एतच्च यज्ञग्रहणाल्लभ्यते, उपातयोर्हि यज्ञाङ्गविषयत्वं निपातनादेव सिद्धम्, उपांशुयागस्य ऋतुयाजानां च यज्ञसमुदायं प्रत्यवयवत्वाद् यज्ञाङ्गत्वम् । प्रधानयागा ह्यएते; इतरेषां तु फलवत्सन्निधावफलं तदङ्गमित्यङ्गत्वम् ॥