भुजन्युब्जौ पाण्युपतापयोः

7-3-61 भुजन्युब्जौ पाण्युपतापयोः चजोः कु

Kashika

Up

index: 7.3.61 sutra: भुजन्युब्जौ पाण्युपतापयोः


भुज न्युबजित्येतौ शब्दौ निपात्येते पाणौ उपतापे च। भुज्यते अनेन इति भुजः पाणिः। हलश्च 3.3.121 इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। उब्ज आर्जवे। न्युब्जिताः शेरतेऽस्मिन्निति न्युब्जः उपतापः, रोगः। तथैव घञि कुत्वाभावो निपात्यते। पाण्युपतापयोः इति किम्? भोगः। समुद्गः।

Siddhanta Kaumudi

Up

index: 7.3.61 sutra: भुजन्युब्जौ पाण्युपतापयोः


एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च <{SK3300}> इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्गः ॥