अजिव्रज्योश्च

7-3-60 अजिव्रज्योः च चजोः कु

Kashika

Up

index: 7.3.60 sutra: अजिव्रज्योश्च


अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति। समाजः। उदाजः। व्रजि परिव्राजः। परिव्राज्यम्। अजेस् तु अजेर्व्यघञपोः 2.4.56 इति वीभावस्य विधानात् ण्यति न अस्ति उदाहरणम्।

Siddhanta Kaumudi

Up

index: 7.3.60 sutra: अजिव्रज्योश्च


न कुत्वम् । समाजः । परिव्राजः ॥

Balamanorama

Up

index: 7.3.60 sutra: अजिव्रज्योश्च


अजिवृज्योश्च - अजिव्रजय्श्चेत्यादि स्पष्टम् ।

Padamanjari

Up

index: 7.3.60 sutra: अजिव्रज्योश्च


समाजः, उदाज इति । पशुभ्योऽन्यत्र'हलश्च' इति घञ्, पशुषु तु'समुदोरजः पशुषु' इत्यब्भवति ॥