7-3-6 न कर्मव्यतिहारे वृद्धिः अचः ञ्णिति तद्धितेषु आदेः
index: 7.3.6 sutra: न कर्मव्यतिहारे
कर्मव्यतिहारे यदुक्तं तन् न भवति। प्रतिषेधागमयोरयं प्रतिषेधः। व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते। कर्मव्यतिहारे णच् स्त्रियाम् 3.3.43 इति णच्प्रत्ययः, तदन्तात् णचः स्त्रियामञ् 5.4.14।
index: 7.3.6 sutra: न कर्मव्यतिहारे
अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥
index: 7.3.6 sutra: न कर्मव्यतिहारे
कर्मव्यतिहारे यदुक्तमिति । यदस्मिन्प्रकरणे उक्तं तत्कर्मव्यतिहारे न भवतीत्यर्थः ॥