7-3-56 हेः अचङि चजोः कु हन्तेः अभ्यासात् च
index: 7.3.56 sutra: हेरचङि
हिनोतेर्हकारस्य अभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि। प्रजिघीषति। प्रजेघीयते। प्रजिघाय। अचङि इति किम्? प्राजीहयत् दूतम्। अचङि इति शक्यमकर्तुम्। कथम्? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्र अभ्यासनिमित्ते प्रत्यये हेरङ्गस्य इति विज्ञायमने प्राप्तिरेव न अस्ति? तत् क्रियते ज्ञापकार्थम्। एतत् ज्ञाप्यते, हेरचङि इति चङोऽन्यत्र हेर्ण्य धिकस्य अपि कुत्वं भवतीति। तेन प्रजिघाययिषतीति सिद्धं भवति।
index: 7.3.56 sutra: हेरचङि
अभ्यासात्परस्य हिनोर्हस्य कुत्वं स्यान्न तु चङि । जिघाय ।{$ {!1258 पृ!} प्रीतौ$} । पृणोति । पर्ता ।{$ {!1259 स्पृ!} प्रीतिपालनयोः$} । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः ।{$ {!1260 आप्लृ!} व्याप्तौ$} । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप । आप्ता । आप्नुहि । लृदित्त्वादङ् । आपत् ।{$ {!1261 शकॢ!} शक्तौ$} । अशकत् ।{$ {!1262 राध!} {!1263 साध!} संसिद्धौ$} । राध्नोति ॥
index: 7.3.56 sutra: हेरचङि
हेरचङि - हेरचङि । 'चजोः' इति सूत्रात्कुग्रहणमनुवर्तते ।अभ्यासाच्चे॑त्यतोऽभ्यासादिति ।हो हन्ते॑रित्यतो ह इति षष्ठन्तमनुवर्तते । तदाह — अभ्यासात्परस्येति । जिघायेति । जिघ्यतुः । जिघयिथ — जिघेथ । जिघ्यिव । आप्लृ व्याप्तौ । अनिट् । आप्नुवन्तीति । संयोगपूर्वकत्वादेवउतश्च प्रत्यया॑दिति हेर्न लुक् । शक्लृ शक्ताविति । शक्नोति । शशाक । शेकतुः । शशक्थः शेकिथ । शेकिव.शक्ता । शक्ष्यति । अशकदिति । लृदित्त्वादङ् । राध साध संसिद्धौ । अनिटौ । दीर्घाकारवत्त्वात्अत एकह॑लिकत्यप्राप्तावाह —
index: 7.3.56 sutra: हेरचङि
प्राजीहयदिति । ण्यन्ताल्लुङ्, चङ्, णिलोपः, उपधाह्रस्वत्वम्,'चङ्' ईति द्विर्वचनम्,'कुहोश्चुः' इति कुत्वम्,'दीर्घो लघोः' इति दीर्घः । ठचङ्ऽ इत्येतित्प्रत्याचष्टे - अचङीति शक्यमकर्तुमिति । कथम् ? इत्यत आह - चङ्यभ्यासेति । यथा पूर्वसूत्रे जिहननीयिषतीत्यत्र न भवति, एवं प्राजीहयदित्यत्रापि न भविष्यति, किमचङीत्यनेनेत्यर्थः । तत्क्रियत इत्यादिपरिहारः । किमेतस्य ज्ञापने प्रयोजनम् ? इत्यत आह - तेनेति ॥