7-3-45 न यासयोः अतः इत्
index: 7.3.45 sutra: न यासयोः
या सा इत्येतयोः इकारादेशो न भवति। यका। सका। या सा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणमेतत्। इह अपि प्रतिषेध इष्यते, यकां यकामधीमहे तकां पचामहे इति। यासयोरित्त्वप्रतिषेधे त्यकन उपसङ्ख्यानम्। उपत्यका। अधित्यका। पावकादीनां छन्दस्युपसङ्ख्यानम्। हिरण्यवर्णाः शुचयः पावकाः। यासु अलोमकाः। छन्दसि इति किम्? पाविका। आशिषि च उपसङ्ख्यानम्। जीवतात् जीवका। नन्दतात् नन्दका। भवतात् भवका। उत्तरपदलोपे च उपसङ्ख्यानम्। देवदत्तिका, देवका। यज्ञदत्तिका, यज्ञका। क्षिपकादीनां च उपसङ्ख्यानम्। क्षिपका। ध्रुवका। तारका ज्योतिष्युपसङ्ख्यानम्। तारका। ज्योतिषि इति किम्? तारिका दासी। वर्णका तान्तव उपसङ्ख्यानम्। वर्णका प्रावरणभेदः। तान्तवे इति किम्? वणिका भागुरी लौकायते। वर्तका शकुनौ प्राचामुपसङ्ख्यानम्। वर्तका शकुनिः। प्राचामन्यत्र उदीचां तु वर्तिका। शकुनौ इति किम्? वर्तिका भागुरी लौकायतस्य। अष्टका पितृदैवत्ये। अष्टका। पितृदैवत्ये इति किम्? अष्टिका खारी। वा सुतकापुत्रकावृन्दारकाणामुपसङ्ख्यानम्। सुतिका, सुतका। पुत्रिका, पुत्रका। वृन्दारिका, वृन्दारका।
index: 7.3.45 sutra: न यासयोः
यत्तद्दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् ।<!त्यकनश्च निषेधः !> (वार्तिकम्) ॥ अधित्यका । उपत्यका ॥<!आशिषि वुनश्च न !> (वार्तिकम्) ॥ जीवका । भवका ॥<!उत्तरपदलोपे च !> (वार्तिकम्) ॥ देवदत्तिका । देवका ॥<!क्षिपकादीनां च !> (वार्तिकम्) ॥ क्षिपका । ध्रुवका । कन्यका । चटका ॥<!तारका ज्योतिषि !> (वार्तिकम्) ॥ अन्यत्र तारिका ॥<!वर्णका तान्तवे !> (वार्तिकम्) ॥ अन्यत्र वर्णिका ॥<!वर्तका शकुनौ प्राचाम् !> (वार्तिकम्) ॥ उदीचां तु वर्तिका ॥<!अष्टका पितृदैवत्ये !> (वार्तिकम्) ॥ अष्टिकान्या ।<!सूतकापुत्रिकावृन्दारकाणां वेति वक्तव्यम् !> (वार्तिकम्) ॥ इह वा अ इति च्छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीन इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतका । सूतिकेत्यादि ॥
index: 7.3.45 sutra: न यासयोः
न यासयोः - न यासयोः । नात्र कृतटापोः प्रतमान्तयोर्निर्देशः । यत्त दोरित्येव विवक्षितमिति बाष्ये स्पष्टम् ।प्रत्ययस्था॑दित्यतोऽत इति इदिति चानुवर्तते । तदाह — यत्तदोरिति । यका सकेति ।अव्ययसर्वनाम्ना॑मिति यत्तच्छब्दयोष्टेः प्रागकचि सौ त्यदाद्यत्वं, पररूपं, टाप्, हल्ङ्यादिना सुलोपः । तच्छब्दे 'तदोः सः सौ' इति तकारस्य सकारः । उभयत्रापिप्रत्ययस्था॑दिति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते । अथन यासयो॑रित्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह — यकां तकामिति ।त्यकनश्च निषेध इति । त्यकन्प्रत्ययान्तस्यापिप्रत्ययस्था॑दितीत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । उपत्यका अधित्यकेति ।उपाधिभ्यां त्यकन्नासन्नारूढयोः॑ इति त्यकन्, टाप्, सोर्हल्ङ्यादिलोपः ।उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका॑ इत्यमरः । ननु त्यकन्विधौ अकारस्य उच्चारणसामर्थ्यादेव इत्त्वं न भवति, अन्यथा त्यिकनमेव विदध्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम् — ॒पञ्चोपत्यको ग्राम॑ इत्यत्र अकारश्रवणार्थत्वादित्यलम् ।आशिषीति । आशिषि यो बुन् तस्य योऽयमकादेशः, तदकारस्यप्रत्ययस्था॑दितीत्त्वं नेति वक्तव्यमित्यर्थः । जीवका भवकेति । जीवतात्, भवतादित्यर्थः । जीवधातोः भूधातौश्चआशिषि चे॑ति वुन्, 'युवोरनाकौ' इति तस्य अकादेशः,सार्वधातुकार्धधातुकयोः॑ इति भूधातोरूकारस्य गुणेऽवादेशश्च । उत्तरपदेति । उत्तरपदलोपेऽपीत्त्वं नेति वक्तव्यमित्यर्थः । देवकेति । देवदत्तशब्दाट्टाप् । देवदत्तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम् । क्षिपकादीनां चेति । क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पठति — क्षिपकेति ।क्षिप प्रेरणे॑ । इगुपधाज्ञाप्रीकिरः कः॑ । कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात्स्वार्थे कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप् । ध्रुवकेति । 'ध्रुव स्थैर्ये' कुटादिः, क्षिपकेतिवद्रूपम् । यद्वा 'ध्र स्थैर्ये' पचाद्यच्, 'गाङ्कुटादिभ्यः' इति ङित्त्वान्न गुणः, उवङ् । ध्रुवशब्दाट्टाप् । ततः स्वार्थिकः कः 'केऽणः' इति ह्रस्वः । पुनष्टाप् । कन्यकेति । कन्याशब्दात्कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप् । चटकेति ।चट भेदेन । पचाद्यच्, टाप् । स्वार्थे कः, 'केऽणः' इति ह्रस्वः पुनष्टाप् । क्षिपकादिराकृतिगणः । तेन अलका इष्टका इत्यादि । तारका ज्योतिषीति । वार्तिकमिदम् । ज्योतिषि वाच्ये तारकेति भवति । इत्त्वं न भवतीति यावत् । 'तृ प्लवनसंतरणयोः' ण्वुल्, अकादेशः ऋकारस्य वृद्धिः, रपरत्वं, टाप् । ज्योतिरित्यनेन नक्षत्रम्, अक्ष्णः कनीनिका च विवक्षिते ।नक्षत्रमृक्षं भं तारा तारकापि॑ इति,तारकाक्ष्णः कनीनिका॑ इति चामरः । अन्यत्रेति । ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः ।वर्णका तान्तव इति । इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति । इत्त्वं नेत्यर्थः । तन्तूनां विकारस्तान्तवम् ।ओरञ॑ । वर्णकेति प्रावरणविशेषः ।वर्ण वर्णक्रियाविस्तारगुणवचनेषु॑ चुरादिः । ण्यन्ताण्ण्वुल्, अकादेशः, णिलोपः, टाप् । अन्यत्रेति । तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः । वर्णिका-स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा ।वर्तका शकुनौ प्राचामिति । इदमपि वार्तिकम् । शकुनिः पक्षी, तत्र गम्ये प्राचां मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः । प्राचाङ्ग्रहणस्य प्रयोजनमाह — उदीचां त्विति । उदीचां मते तु शकुनौ गम्ये वार्तिकेतीत्त्वं भवतीत्यर्थः । वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप् ।कोयष्टिकष्टिट्टिभका वर्तको वर्तिकादयः॑ इत्यमरः । शकुनेरन्यत्र तु नित्यमेवेत्त्वम् । अष्टका पितृदेवत्ये इति । इदमपि वार्तिकम् । पितरश्च ता देवताश्च पितृदेवताः । तदर्थं पितृदेवत्यम् ।देवतान्तात्तादर्थ्ये य॑दिति यत् । पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति । 'अश भोजने' इत्यस्मात्इष्यशिभ्यां तक॑न्निति तकन् प्रत्ययः,व्रश्चा॑दिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दाट्टाप् । अष्टिकान्येति । अष्टाबध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी,सङ्ख्यायाः अतिशदन्तायाः कन् इति सूत्रेण अष्टौ इति सुबन्तात्कन्प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात्सुपो धातुप्रातिपदिकयोः॑ इति जसो लुकि निमित्तापायादष्टन आत्वनिवृत्तौ, अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टशब्दाट्टापिप्रत्ययस्था॑दितीत्त्वं भवत्येव । न चान्तर्वर्तिसुपः परत्वं टापः शङ्क्यं, ककारेण व्यवधानात् । असुप इत्यस्यबहुपरिव्राजका नगरी॑त्यत्राऽव्यवहिते सुपः परे टापि चरितार्थत्वात् । अतएवक्षिपकादीनां ने॑ति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात्सुबन्तात्स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापः सुबपेक्षया परत्वादसुपैति निषेधसिद्धेः किं तेनेत्यलम् ।॒वा सूतकापुत्रिकाबृन्दारकाणा॑मिति वार्तिकमर्थतः पठति — सूतकेति । अत्र पुत्रिकाशब्द इकारमध्यो नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शाङ्र्गरवादित्वेन ङीनन्तत्वादिति कैयटः । अत्रेत्त्वविकल्पभ्रमं वारयति — इह वा अ इति । सवर्मदीर्घे सति वा इति निर्देश इति भावः । अत्र अ इति लुप्तप्रथमाकं, कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात् । तदाह — कात्पूर्वस्येति । नन्वत्र इत्त्वविकल्प एव कुतोन विधीयत इत्यत आह — तेनेति । अत्वविधानेनेत्यर्थः । पुत्रशब्दाच्चाङ्र्गरवादित्वान्ङीनि स्वार्थिके कप्रत्यये 'केऽणः' इति ह्रस्वे, टापि, पुत्रिकाशब्दः ।अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्य ईन्मध्यश्च स्यात् । अत्वविधौ तु पुत्रका पुत्रिकेत्यकारमध्यः इकारमध्यश्च भवतीति भावः । ननु सूतकाशब्देवृन्दारकाशब्दे च कात्पूर्वस्याऽकारस्य अकारविधिः किमर्थमित्यताअह — अन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे चप्रत्ययस्था॑दिति नित्यमित्त्वे प्राप्ते तद्विकल्पार्थमित्यर्थः ।षूञ्प्राणिगर्भविमोचने॑ । धात्वर्थेनोपसङ्ग्रहादकर्मकः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः, टाप्, स्वार्थिकः क#ः, केऽणः॑ इति ह्रस्वः, पुनष्टाप् । अत्राकारस्य अत्त्वाऽभावपक्षेप्रत्ययस्था॑दितीत्वम् । वृन्दमस्यास्तीति मत्वर्थेशृङ्गबृन्दाभ्यामारक॑न्नित्यारकन्प्रत्ययः । अमरेण तावद्देवतावाची बृन्दारकशब्दःअमरा निर्जरा देवाः॑ इत्यादिना पुंलिङ्गेष्वनुक्रान्तः । रूपिवाची मुख्यवाची च त्रिलिङ्गः । 'त्रिषूत्तरे' इत्युपक्रम्यबृन्दरकौ रूपमुख्यौ॑ इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् ।
index: 7.3.45 sutra: न यासयोः
पूर्वेण नित्यमित्वे प्राप्ते निषेधोऽयमुच्यते, प्राप्तिपूर्वकत्वात् प्रतिषेधस्य । यदा यतदोरकज्भवति तदा प्रतिषेधः । यका, सकेति । यतदोरकच्, सौ त्यदाद्यत्वे टाप् । या सेति प्रथमैकवचनान्तयोरुपादानाद्विभक्त्यन्तरे प्रतिषेधो न स्यादित्यत आह - यासेति निर्देशो न तन्त्रमिति । यतदोरुपलक्षणमिति । यद्येवम्, यतदोरित्येव वक्तव्यम् ? सत्यम्; तथा तु न कृतं किं कुर्मः ! यकांयकामधीमह इति । ऋचं गाथां च । तकांतकाम्पचामह इति । ओषधिं शाकिनीं वा, द्वावेतौ प्रयोगौ । उपत्यकेति । ठुपाधिभ्यां त्यकन्नासन्नारूढयोःऽ । अत्र कश्चिदाह -'स्त्रीविषयो' यं त्यकन्प्रत्ययान्तः; ततश्च प्रक्रियालाघवाय त्यिकन्निति वक्तव्ये त्यकन्नित्यकारोच्चारणसामर्थ्यादित्वाभावःऽ इति तदयुक्तम्; पञ्चभिरुपत्यकाभिः क्रीतः पञ्चोपत्यक इत्यादावार्हीयस्य ठकः ठध्यर्धपूर्वऽ इति लुकि कृते'लुक् तद्धितलुकि' इति टापो लुकि निमिताभावादित्वं न स्यादिति तद्धितलुगर्थमेतत्स्यात्, बहिरङ्गो लुक्, ठन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधतेऽ । ननु च'सुपो धातुप्रातिपदिकयोः' इत्येतद्विषयमेतत् ? नेत्याह; यश्च यावाÄश्च तुग्ग्रामः, सर्वोऽप्यन्तरङ्गान्विधीन्बाधते, यथा -'सनीस्रंस' इत्यादौ नलोपो न भवति । पञ्चखट्व इत्यादौ टापा सहैकादेशो न भवति; यदि स्यात्, आदिवद्भावादाव्ग्रहणेन ग्रहणाल्लुकि सति अकारोऽत्र न श्रूयेत । पावका इति । पुनन्ति पावयन्तीवि वा पावकाः । अलोमका इति । बहुव्रीहेः कप् । जीवकेति । ठाशिषि चऽ इति वुन् । देवकेति । देवदतशब्दात् ठनुकम्पायां कन्ऽ, ठनजादौ च विभाषा लोपो वक्तव्यःऽ इति दतशब्दस्य लोपः । क्षिपकेति । क्षिपेरिगुपधात्कः ।'ध्रु गतिस्थैर्ययोः' , पचाद्यचि कुटादित्वाद् गुणाभावे उवङ्, उभाभ्यामज्ञातादिषु'प्रागिवात्कः' । तरतेर्ण्वुल् - तारका । वर्णयति महत्वादिकं गुणमिति वणकाउप्रावारविशेषः, तन्तूनां विकारस्तान्तवम् ठोरञ्ऽ । वणिकेति । भागुरी व्याख्या, टीकाविशेषः । वृतेर्ण्यन्तात् ण्वुल् - वर्तिका । अष्टकेति । अश्नन्ति ब्राह्मणा ओदनमस्यामित्यष्टका, ठिष्यशिभ्यां तकन्ऽ इति तकन् । पितरश्च ता देवताश्च पितृदेवताः, तदर्थं कर्म पितृदैवत्यम्'देवतान्तातादर्थ्ये यत्' इति यत् । अष्टिकेति । अष्टौ परिमाणमस्याः,'संख्याया अतिशदन्तायाः कन्' । सूतकेति ।'न सामिवचने' इति प्रतिषेधेन ज्ञापितः स्वार्थे कन् । पुत्रिकेति । शार्ङ्गरवादित्वान्ङीनि कृते स्वाथिकः कन्,'के' णःऽ इति ह्रस्व इकारः, तस्य पक्षेऽत्वं विधीयते । वृन्दारिकेति ।'शृङ्गवृन्दाभ्यामारकन् वक्तव्यः' इत्यारकन् ॥