रुहः पोऽन्यतरस्याम्

7-3-43 रुहः पः अन्यतरस्याम् णौ

Kashika

Up

index: 7.3.43 sutra: रुहः पोऽन्यतरस्याम्


रुहेः अङ्गस्य अन्यतरस्यां पकारादेशो भवति णौ परतः। व्रीहीन् रोपयति, व्रीहीन् रोहयति।

Siddhanta Kaumudi

Up

index: 7.3.43 sutra: रुहः पोऽन्यतरस्याम्


णौ । रोपयति । रोहयति ॥

Balamanorama

Up

index: 7.3.43 sutra: रुहः पोऽन्यतरस्याम्


रुहः पोऽन्यतरस्याम् - रुहः पो । णावितिशेषपूरणम् ।