शदेरगतौ तः

7-3-42 शदेः अगतौ तः णौ

Kashika

Up

index: 7.3.42 sutra: शदेरगतौ तः


शदेः अङ्गस्य अगतौ अर्थे वर्तमानस्य तकारादेशो भवति णौ परतः। पुष्पाणि शातयति। अगतौ इति किम्? गाः शादयति गोपालकः।

Siddhanta Kaumudi

Up

index: 7.3.42 sutra: शदेरगतौ तः


शदेर्णौ तोऽन्तादेशः स्यान्न तु गतौ । शातयति । गतौ तु । गाः शादयति गोविन्दः । गमयतीत्यर्थः ॥

Balamanorama

Up

index: 7.3.42 sutra: शदेरगतौ तः


शदेरगतौ तः - शदेरगतौ तः ।अर्तिह्यी॑त्यतो णावित्यनुवृतिंत मत्वाह — शदेर्णाविति । तोऽन्तादेश इति । तकार इत्यर्थः । अकार उच्चारणार्थः ।