लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने

7-3-39 लीलोः नुग्लुकौ अन्यतरस्यां स्नेहविपातने णौ

Kashika

Up

index: 7.3.39 sutra: लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने


ली ला इत्येतयोरङ्गयोः अन्यतरस्यां नुक् लुकियेतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे। घृतं विलीनयति, घृतं विलाययति। विलालयति, विलापयति। ली ई इति ईकारः प्रश्लिष्यते, ततः ईकारान्तस्य एव नुक् भवति, न तु कृतात्वस्य विभाषा लीयतेः 6.1.51 इति। स्नेहविपातने इति किम्? जतु विलापयति। जटाभिरालापयते। ली इति लीलीङोर्ग्रहणम्। ला इति लातेः, कृतात्वस्य च लीयतेः।

Siddhanta Kaumudi

Up

index: 7.3.39 sutra: लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने


लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ।<!प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् !> (वार्तिकम्) ॥

Balamanorama

Up

index: 7.3.39 sutra: लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने


लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने - लीलोः । ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति । अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम् । तदाह — स्नेहद्रवे इति । आत्त्वाऽभावपक्षे आह — विलीनयतीति । लीलीङोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीङोरात्त्वनुगभावपक्षे आह — विलाययतीति । लुगागमाऽभावे रूपम् । नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह — ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः ।

Padamanjari

Up

index: 7.3.39 sutra: लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने


स्नेहःउ घृतादिः, तस्य विपातनमुविगच्छतः काठिन्यं त्यजतः प्रयोजनकव्यापारः । स्नेहविपातनं काठिन्यमुपगतस्याग्नौ निष्टपनादिना द्रवत्वापादानमित्यर्थः । न तु कृतात्वस्येति । एकदेशविकृतस्यानन्यत्वात् प्रसङ्गः । जटाभिरालापयत इति ।'लियः सम्माननशालीनीकरणयोश्च' इत्यात्मनेपदम् । ली इति लीलीङेर्ग्रहणमिति । क्रैयादिकदैवादिकयोः । निरनुबन्धकपरि भाषा तु नेष्यते । कृतात्वस्य च लीयतेरिति । ग्रहणमित्यपेक्ष्यते ॥