7-3-38 वः विधूनने जुक् णौ
index: 7.3.38 sutra: वो विधूनने जुक्
वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः। पक्षेण उपवाजयति। विधूनने इति किम्? आवापयति केशान्। किमर्थं सूत्रम्, वज गतौ ण्यन्तस्य सिद्धत्वात्? वातेः पुक् मा भूतित्येवमर्थम्। पै ओवै शोषणे इत्येतस्य एतद् रूप्म्।
index: 7.3.38 sutra: वो विधूनने जुक्
वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः <{SK2509}> ॥
index: 7.3.38 sutra: वो विधूनने जुक्
वो विधूनने जुक् - वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य 'व' इति षष्ठन्तम् । 'अर्तह्यी' त्यतो णावित्यनुवर्तते । तदाह — वातेरित्यादि । पुकोऽपवादो जुक् ।केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणं, लुगविकरणत्वात् । केचित्तु वातेरेवाऽत्र ग्रहणं, न तु वेञो, नापि वै इत्यस्य, लाक्षणिकत्वात्, सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्रं स्मारयति - विभाषा लीयतेरिति । लीलीङोरात्त्वं वा स्यादेज्वि,ये ल्यि चेति व्याख्यातं प्राक् श्यन्विकरणे । तत्र लीयतेरिति यका निर्देशो, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य, 'लीङ्श्लेषणे' इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् ।
index: 7.3.38 sutra: वो विधूनने जुक्
'विधूनने' इत्ययमेव निर्देशो लिङ्गम् - धूञो णौ नुग्भवतीति । वा इत्येतस्येति ।'वा गतिगन्धनयोः' इत्यस्य ।'वज व्रज गतौ' इत्यस्य णिचि रूपे वाजयतीति सिद्धे, वातेः पुग्निवृत्यर्थं जुको विधानम् ॥