यथातथयथापुरयोः पर्यायेण

7-3-31 यथातथयथापुरयोः पर्यायेण वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य नञः

Kashika

Up

index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण


यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। आयथातथ्यम्, अयाथातथ्यम्। आयथापुर्यमयाथापुर्यम्। अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ। सूत्रे यथातथायथापुरशब्दौ तु यथासादृश्ये 2.1.7 इति अव्ययीभावसमासौ। तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम्। भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते।

Siddhanta Kaumudi

Up

index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण


नञः परयोरेतयोः पूर्वेत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ । अयथातथाभाव आयथातथ्यम् । अयाथातथ्यम् । आयथापुर्यम् । अयाथापुर्यम् । आ पादसमाप्तेर्भावकर्माधिकारः ।<!चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् !> (वार्तिकम्) ॥ चत्वारो वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैस्वर्यम् । षाङ्गुण्यम् । सैन्यम् । सांनिध्यम् । सामीप्यम् । औपम्यम् । त्रैलोक्यमित्यादि । सर्वे वेदाः सर्ववेदास्तानधीते सर्ववेदः ।<!सर्वादेः - इति लुक् !> (वार्तिकम्) । स एव सार्ववैद्यः ॥ (गणसूत्रम् -) चतुर्वेदस्योभयपदवृद्धिश्च ॥ चतुरो वेदानधीते चतुर्वेदः । स एव चातुर्वैद्यः । चतुर्विद्यस्येति पाठान्तरम् । चतुर्विद्य एव चातुर्वैद्यः ॥

Balamanorama

Up

index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण


यथातथयथापुरयोः पर्यायेण - तयोः ष्यञि आदिवृद्धौ विशेषमाह — यथातथायथापुरयोः । आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य चेत्यधिकारे इदं सूत्रम् ।नञः शुची॑त्यतो नञ इत्यनुवर्तते । तदाह — नञः परयोरेतयोरिति । यथातथा यथापुर इत्यनयोरित्यर्थः । पर्यायेणेति । कदाचित्पूर्वपदस्य, कदाचिदुत्तरपदस्येत्यर्थः । आयथातथ्यमिति । यथातथेति निपातनात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथातथ्यमिति । उत्तरपदस्यादिवृद्धिः । आयथापुर्यमिति । यथापुरशब्दात्ष्यञि पूर्वपदस्यादिवृद्धिः । अयाथापुर्यमिति । उत्तरपदस्यादिवृद्धिः । आ पदासमाप्तेरिति । अत्र व्याख्यानमेव शरणम् । चतुर्वर्णादीनामिति । चतुर्वर्णादीभ्यः स्वार्थे ष्यञ उपसङ्ख्यानमित्यर्थः । सर्ववेदा इति । 'पूर्वकाल' इति समासः । लुगिति ।अध्येतृप्रत्ययस्ये॑ति शेषः । स एव सार्ववैद्य इति । सर्ववेदशब्दात्स्वार्थे ष्यञिति भावः । चतुर्वेदस्येति । वार्तिकमिदम् ।ष्य॑ञिति शेषः । चतुर्वेद इति । 'तद्धितार्थ' इति द्विगुः । ततोऽध्येतृप्रत्ययस्याऽणोद्विगोर्लुगनपत्ये॑[ इति लुक् । चतुर्विद्यस्येतीति ।चतुर्वेदस्योभयपदवृद्धिश्चे॑ति वार्तिके चतुर्वेदस्येत्यस्य स्थाने चतुर्विद्यस्येति केचित्पठिन्तीत्यर्थः । चतरुआओ विद्या अधीते इत्यर्थे 'तद्धितार्थ' इति द्विगौविद्यालक्षणकल्पान्ताच्चे॑ति ठकि 'द्विगोर्लुगनपत्ये' इति तस्य लुकि चतुर्विद्यशब्दात्स्वार्थे ष्यञि उभयपदवृद्धौ 'चातुर्वैद्य' इति रूपमिति भावः ।

Padamanjari

Up

index: 7.3.31 sutra: यथातथयथापुरयोः पर्यायेण


ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्याविति । तेन'न नञ्पूर्वात्' इति ष्यञः प्रतिषेधो न भवतीति भावः । यथाऽसादृश्य इत्यव्ययीभावसमास इति । पदार्थानतिवृतौ । तथाभावमनतिक्रान्तं यथातथमुसत्यमुच्यते, यद्वस्तु पुरा यथाभूतं तदद्यापि तथाभावमनतिक्रान्तं यथापुरमुच्यते । किं पुनरव्ययीभावत्वे प्रमाणम् ? इत्यत आह - तथा हीति । भाष्ये त्विति । न हि ह्रस्वत्वमकृत्वा । विग्रहप्रदर्शनमव्ययीभावस्योपपद्यते । अयं योगः शक्योऽवक्तुम् । कथम् ? यदा पूर्वपदस्य वृद्धिः, नञ्समासाद्भावप्रत्ययः । यदा तूतरपदस्य वृद्धिस्तदा ष्यञन्तेन नञ्समासः । स्वरेऽपि नास्ति विशेषः;अव्ययपूर्वपदप्रकृतिस्वरेणाअद्यौदातत्वात् । प्रत्ययान्तरं चाभ्यां न भवति; अनभिधानात् ॥