7-3-30 नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य तु वा
index: 7.3.30 sutra: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्
नञः उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः। शुचि अशौचम्, आशौचम्। ईश्वर अनैश्वर्यम्, आनैश्वर्यम्। क्षेत्रज्ञ अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञयम्। कुशल अकौशलम्, आकौशलम्। निपुण अनैपुणम्, आनैपुणम्। अत्र केचिदाहुः इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते। न नञ्पूर्वात् तत्पुरुषातित्युत्तरो भावप्रत्ययः प्रतिषिध्यते। तत्र शुच्यादिभ्यः एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनात् भवतीति। तदपरे न मृष्यन्ते। भाववचनादन्योपि हि तद्धितो वृद्धिनिमित्तमपत्यादिषु अर्थेषु नञ्समासादेव विद्यते। बहुव्रीहेश्च नञ्समासात् भाववचनोऽपि अस्ति, तत्र अङ्गाधिकारोपमर्दनं न युज्यते इति। अक्षेत्रज्ञानीश्वरौ तत्पुरुषौ एव ब्राह्मणादिषु पठ्येते, ततः ताभ्यां भावे ष्यञ् भवति।
index: 7.3.30 sutra: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्
नञः परेषां शुच्यादिपञ्चानामादेरचोवृद्धिः पूर्वपदस्य सु वा ञितादौ परे । आशौचम् । अशौचम् । आनैश्वर्यम् । अनैश्वर्यम् । आक्षैत्रज्ञम् । अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् ॥ आनैपुणम् । अनैपुणम् ॥
index: 7.3.30 sutra: नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्
अप्राप्तैव विधीयत इति । अप्राप्तिमेवोपपादयति - न नञ्पूर्वादिति । उतरो भावप्रत्यय इति । त्वतल्भ्यामुतरः ष्यञादिः, ततश्चोतरो भावप्रत्ययः प्रागेव नञ्समासात् शुच्यादिभ्य एव विधेयः, पश्चान्नञ्समासः; तत्र नञोऽङ्गेऽनन्तर्भावादप्राप्ता वृद्धिर्विधीयत इति । तदपरे इत्यादि । असति विषयेऽङ्गाधिकार उपमृद्यः, अस्ति च विषयः; कः पुनरसौ ? भाववचनादन्योऽपत्यादिषु विहितः प्रत्ययः । अथापि भाववचने श्रद्धा, सोऽपि शक्यत एव दर्शयितुमित्याह - बहुव्रीहेश्चेति । ठुतरो भावप्रत्ययः प्रतिषिध्यतेऽ इत्येतदप्यत्र न सार्वत्रिकमित्याह - अक्षेत्रज्ञेति । तदेवमङ्गाधिकारो न बाधनीय इति स्थितम् । एवं च'तदुपस्पर्शादशौचम्' इत्यादिप्रयोगोपपतिः ।'दशाहं शावमाशौचम्' इत्यादौ त्विदमर्थोऽण् द्रष्टव्यः ॥