तत्प्रत्ययस्य च

7-3-29 तत्प्रत्ययस्य च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वस्य तु वा प्रवाहणस्य

Kashika

Up

index: 7.3.29 sutra: तत्प्रत्ययस्य च


ढक्प्रत्ययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वस्य तु वा। प्रवाहणेयस्य अपत्यम् प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिः ढाश्रयेण विकल्पेन बाधितुमशक्या इति सूत्रारम्भः।

Siddhanta Kaumudi

Up

index: 7.3.29 sutra: तत्प्रत्ययस्य च


ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥

Padamanjari

Up

index: 7.3.29 sutra: तत्प्रत्ययस्य च


प्रवाहणेयिरिति । यून्यपत्ये ठत इञ्ऽ । प्रवाहणेयकमिति ।'गोत्रचरणाद् वुञ्' । किमर्थमिदमुच्यते ? ढेअ परतः पूर्वेण विकल्प उक्तः, ठान्तस्येञादौ नित्यवृद्धिर्मा भूदिति । वैतदस्ति प्रयोजनम्, इञादिनिमिताया अपि वृद्धेर्ढाश्रय एव विकल्पो बाधको भविष्यति,'ढेअ' इति हि परसप्तमी, न निमितसप्तमी, तेना न्यनिमिताया अपि वृद्धेर्ढेअ परतः प्रतिषेधो लभ्यत एव ? अत आह - ब्राह्यतद्धितनिमितेति । अयमभिपायः - ढेअ उत्पन्ने तदाश्रयां वृद्धिं बाधित्वा विकल्पस्तावत्प्रवृतः, पश्चादिञादिरुत्पन्नः, तन्निमिता च वृद्धिः प्राप्ता, न त्विदानीं डनिमितो विकल्पः, पूर्वमेव प्रवृतत्वात्, आवृत्ययोगादिति ॥