प्रवाहणस्य ढे

7-3-28 प्रवाहणस्य ढे वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वस्य तु वा

Kashika

Up

index: 7.3.28 sutra: प्रवाहणस्य ढे


प्रवाहणस्य ढे परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति। प्रवाहणस्य अपत्यम् प्रावाहणेयः, प्रवाहणेयः। शुभ्रादिभ्यश्च 4.1.123 इति ढक् प्रत्ययः।

Siddhanta Kaumudi

Up

index: 7.3.28 sutra: प्रवाहणस्य ढे


प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥

Balamanorama

Up

index: 7.3.28 sutra: प्रवाहणस्य ढे


प्रवाहणस्य ढे - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु 'प्रवाहणेयीभार्य' इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव ।