7-3-27 न अतः परस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य अर्धात् परिमाणस्य पूर्वस्य तु वा
index: 7.3.27 sutra: नातः परस्य
अर्धात् परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अतः इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत्, अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः, वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे 6.3.39 इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्यः इति।
index: 7.3.27 sutra: नातः परस्य
अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- <{SK840}> इति पुंवद्भावनिषेधो न स्यात् ॥
index: 7.3.27 sutra: नातः परस्य
नातः परस्य - नातः परस्य । परिमाणाऽकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडबेन क्रीतमित्यर्थः ।तेन क्रीत॑मिति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः । किन्तुअर्धात्परिमाणस्य॑त्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्ध्यभावपक्षे वृदिंध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृदिंध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् ।
index: 7.3.27 sutra: नातः परस्य
आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ् । कंसाट्टिठÄस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची । किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह - यत्र हीति । तदुक्तम् -'कुर्वद्रूपे निमितशब्दो मुख्यः' इति । परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च - यदि पूर्वस्य प्रतिषेधः स्यात्,'पूर्वस्य तु वा' इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योतरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात् - अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः - अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मातदन्तविधिनिरासार्थम्'परस्य' इत्युक्तम् ॥