7-3-18 जे प्रोष्ठपदानाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य
index: 7.3.18 sutra: जे प्रोष्ठपदानाम्
ज इति जातार्थो निर्दिश्यते। तत्र यः तद्धितो विहितः तस्मिन् ञिति, णिति, किति च परतः प्रोष्ठपदानामुत्तरस्य अचामादेः अचः वृद्धिर्भवति। प्रोष्ठपदा नाम नक्षत्रम्, ताभिः युक्तः कालः इत्यण्। तस्य लुबविशेषे 4.2.4 इति लुप्। प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्योऽणित्यण्, प्रोष्ठपादः माणवकः। जे इति किम्? यदा प्रोष्ठपदो मेघो धरणीमभिवर्षति, प्रोष्ठपदासु भवः प्रौष्ठपदः। प्रोष्ठपदानाम् इति बहुवचननिर्देशात् पर्यायोऽपि गृह्यते भद्रपादः इति।
index: 7.3.18 sutra: जे प्रोष्ठपदानाम्
प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥
index: 7.3.18 sutra: जे प्रोष्ठपदानाम्
जे प्रोष्ठपदानाम् - जे प्रोष्ठपदानामादिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाह — प्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह — जातार्थे इति ।प्रोष्ठपदाना॑मिति बहुवचनस्य प्रयोजनमाह बहुवचनेति । भद्रपाद इति । भद्रपदासु जात इत्यर्थः ।
index: 7.3.18 sutra: जे प्रोष्ठपदानाम्
ज इति जातार्थो निर्दिश्यत इति । उपसरज इत्यादौ दृष्टस्य पदैकदेशस्य प्रयोगः, भीमसेनो भीम इतिवत् । बहुवचननिर्देशादिति । यद्यपि ज्योतिषां बहुत्वाद्बहुवचनान्तप्रोष्ठपदाशब्दः, तथापि तस्यैव शब्दरूपापेक्षायामेकवचनं न्याय्यं मन्यते ॥