सुसर्वार्धाज्जनपदस्य

7-3-12 सुसर्वार्धात् जनपदस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Kashika

Up

index: 7.3.12 sutra: सुसर्वार्धाज्जनपदस्य


सु सर्व अर्ध इत्येतेभ्यः उत्तरस्य जनपदवाचिनः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। जनपदतदवध्योश्च 4.2.124, अवृद्धादपि बहुवचनविषयात् 4.2.125 इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः।

Siddhanta Kaumudi

Up

index: 7.3.12 sutra: सुसर्वार्धाज्जनपदस्य


उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः - <{SK1348}> इति वुञ् ।<!सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः !> (वार्तिकम्) ॥

Balamanorama

Up

index: 7.3.12 sutra: सुसर्वार्धाज्जनपदस्य


सुसर्वार्धाज्जनपदस्य - सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति ।जवपदतदवध्यो॑रित्यनुवृत्तौअवृद्धादपि बहुवचनविषया॑दिति वुञित्यर्थः । ननुअनृद्धादपी॑ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह — सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेनयेन विधि॑रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः ।

Padamanjari

Up

index: 7.3.12 sutra: सुसर्वार्धाज्जनपदस्य


जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ॥