त्वमावेकवचने

7-2-97 त्वमो एकवचने विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Kashika

Up

index: 7.2.97 sutra: त्वमावेकवचने


एकवचने इत्यर्थनिर्देशः। एकवचने ये युष्मदस्मदी एकार्थामिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः। त्वाम्। माम्। त्वया। मया। त्वत्। मत्। त्वयि। मयि। यदा समासे एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसङ्ख्यत्वात् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः। आदेशान्तराणां तु त्वाहौ सौ 7.2.94 इत्येवमादीनां विषये पूर्वविप्रतिषेधेन ते एवेष्यन्ते। अतिक्रान्तः त्वामतित्वम्। अत्यहम्। अतिक्रान्तौ त्वामतित्वाम्। अतिमाम्। अतिक्रान्तान् त्वामतित्वान्। अतिमान्। अतिक्रान्ताभ्याम् त्वामतित्वाभ्याम्। अतिमाभ्याम्। अतिक्रान्तैः त्वामतित्वाभिः। अतिमाभिः। इत्येवमाद्युदाहर्तव्यम्।

Siddhanta Kaumudi

Up

index: 7.2.97 sutra: त्वमावेकवचने


एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.97 sutra: त्वमावेकवचने


एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥

Balamanorama

Up

index: 7.2.97 sutra: त्वमावेकवचने


त्वमावेकवचने - अथ द्वितीयैकवचनस्याऽमोङे प्रथमयो॑रित्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते — त्वमावेकवचने ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते ।मपर्यन्तस्ये॑त्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसामर्थ्यात् । तदाह — एकस्येत्यादिना ।

Padamanjari

Up

index: 7.2.97 sutra: त्वमावेकवचने


एकवचन इत्यर्थनिर्देश इत्यादि । एतच्च द्विवचन इत्यर्थनिर्द्देशः इत्येतदनुसारेण योज्यम् । अर्थग्रहणे यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - तदेति । पारिभा, इकस्य त्वेकवचनस्य ग्रहणेऽत्र न स्यादित्यव्याप्तिः । अतिक्रान्तौ त्वामिति । तदापि त्वमौ भवत इत्यस्योदाहरणम् । अतित्वामिति । पूर्ववदात्वम् । एवमन्यदुदाहर्तव्यमिति । एतद् अतित्वम्, अत्यहमित्यनेनापि सम्बध्यते । अतियूयम्, अतितुभ्यम्, अतितव । एवमस्मदः । अतित्वामतिमामित्यनेन तु सम्बन्धः स्पष्ट एव । अतित्वां पश्य अतित्वान्, अतित्वाभ्याम्, अतित्वाभिः, अतित्वभायम् । अतित्वम् । अतित्वयोः अतित्वाकम् । अतित्वयि, अतित्वयोः, अतित्वासु । एवमस्मदः । अत्रानन्तरं यदा युष्मदस्मदी द्वित्वबहुत्वयोर्वर्तेते समासार्थेस्यैकत्वं तदा त्वमौ न भवतः अतिक्रान्तं युवामतियुवाम्, अत्यावाम् । अतिक्रान्तं युष्मान् अतियुष्मान्, अत्यस्मान् । एवं नेयमिति पठितव्यम् पूर्वानुसारेण गम्यमानत्वान्न पठितम् ॥