तुभ्यमह्यौ ङयि

7-2-95 तुभ्यमह्यौ ङयि विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Kashika

Up

index: 7.2.95 sutra: तुभ्यमह्यौ ङयि


युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशुअ भवतो ङयि परतः। तुभ्यम्। मह्यम्। परमतुभ्यम्। परममह्यम्। अतितुभ्यम्। अतिमह्यम्।

Siddhanta Kaumudi

Up

index: 7.2.95 sutra: तुभ्यमह्यौ ङयि


अनयोर्मपर्यन्तस्य तुभ्यमह्यौ स्तो ङयि । अमादेशः । शेषे लोपः <{SK385}> । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् । युवाभ्याम् । आवाभ्याम् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.95 sutra: तुभ्यमह्यौ ङयि


अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥

Balamanorama

Up

index: 7.2.95 sutra: तुभ्यमह्यौ ङयि


तुभ्यमह्यौ ङयि - तुभ्यमह्रौ ङयि । 'ङे' इत्यस्य सप्तम्येकवचने ङयीति ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतम् । तदाह — अनयोरिति । युष्मदस्मदोरित्यर्थः । अमादेश इति ।ङे प्रथमयोरित्यनेने॑ति शेषः । शेषे लोप इति । अदो दस्य वा लोप इत्यर्थः । 'अमि पूर्वः' इति मत्वाह — तुभ्यं मह्रमिति । परमतुभ्यमिति । तुभ्यमहृविध्योराङ्गत्वात्तदन्तेऽपि प्रवृत्तिरिति भावः । अतितुभ्यमिति । गौणत्वे तदप्रवृत्तौ मानाऽभावादिति भावः । युवाभ्यामावाभ्यामिति । तृतीयाद्विवचनवदिति भावः ।