त्वाहौ सौ

7-2-94 त्वाहौ सौ विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Kashika

Up

index: 7.2.94 sutra: त्वाहौ सौ


युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतौ आदेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्।

Siddhanta Kaumudi

Up

index: 7.2.94 sutra: त्वाहौ सौ


युष्मदस्मदोर्मपर्यन्तस्य त्व अह इत्येतावादेशौ स्तः सौ परे ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.94 sutra: त्वाहौ सौ


अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥

Balamanorama

Up

index: 7.2.94 sutra: त्वाहौ सौ


त्वाहौ सौ - त्वाहौ सौ । त्वश्च अहश्च त्वाहौ । मपर्यन्तस्येत्यधिकृतम् । युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरित्यनुवर्तते । तदाह — युष्मदस्मदोरित्यादिना । त्व अद् अम्, अह अद् अम् इति स्थितम् । यद्यप्यत्र 'त्वमावेकवचने' #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम् । नहि 'तत्र त्वमावेकवचने' इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः । एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते ।

Padamanjari

Up

index: 7.2.94 sutra: त्वाहौ सौ


त्वमिति । यद्यष्यत्र त्वमावेकवचने इति त्वादेशः सिद्धः तथाप्यहादेशस्तावद्विधेयः तत्र च अहः सौ त्युच्यिमाने युष्मदोऽपि प्रसङ्गः, अस्मदोऽहः सौ इत्युच्यमाने गौरवं स्यात्, तस्मादत्रापि त्वादेश एव विधेययः । किञ्च - अतिक्रान्तो युवां युष्मान्वाऽतित्वमित्यत्र त्वादेशस्य शङ्कापि नास्ति ॥