यूयवयौ जसि

7-2-93 यूयवयौ जसि विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Kashika

Up

index: 7.2.93 sutra: यूयवयौ जसि


युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। तदन्तविधिरत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य चेति।

Siddhanta Kaumudi

Up

index: 7.2.93 sutra: यूयवयौ जसि


स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । [(परिभाषा - ) अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्] - इति न भवति । ङेप्रथमयोः <{SK382}> इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.93 sutra: यूयवयौ जसि


अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥

Balamanorama

Up

index: 7.2.93 sutra: यूयवयौ जसि


यूयवयौ जसि - ॒ङे प्रथमयो॑रिति जसोऽमि कृते विशेषमाह — यूववयौ जसि । स्पष्टमिति । युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ२ स्तौ जसि परत इति सुगममित्यर्थः । यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे 'शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह — यूयं वयमिति । परमयूयमिति.यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भावः । अतियूयमिति । गौणत्वेऽपि तदप्रवृत्तौ मानाऽभावादिति भावः । अत्र शीभावमाशङ्क्य परिहरति-इहेति । इहशेषे लोप इत्यन्त्यलोप॑ इति पक्षे दकारस्य लोपे सति अवर्णान्तात्सर्वनाम्नः परत्वाज्जसः शीभावः । प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह-अङ्गकार्ये इति अङ्गादिकारविहिते कार्ये कृते सति पुनरङ्गाधिकारविहितं कार्यं न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते 'अमि पूर्वः' इत्यस्य नानुपपत्तिः । 'ज्यादादीयसः' इति सूत्रेज्ञाजनोर्जे॑ति सूत्रे चअङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषा स्थिता । सा चाऽत्रार्थत उपनिबद्धा । नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृतेसुपि चे॑ति दीर्घो न स्यादिति वाच्यं,द्वयोरेकस्ये॑त्यादिनिर्देशेन तदनित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वाद#आङ्गः शीभावो न भवतीति भावः । ननु 'अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकारविहितत्वेऽपि अङ्गाधिकरणकत्वाऽभावात्अह्गवृत्ते पुनर्वृत्तावविधिः॑ इति परिभाषास्वारस्येन तथैव प्रतीतेः । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह — ङे प्रतमयोरिति ।ङे प्रथमयोर॑मित्यत्र अम् म् इति मकारान्तरं प्रश्लिष्यते । अम् च म् चेति द्वन्द्वः । अन्त्यो मकारः संयोगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकारोऽमो विशेषणं, तदन्तविधिः मकारान्तोऽम् स्यादिति लभ्यते । मकारान्तस्य अमः पुनर्मान्तत्वविधानादम् मान्त एव भवति नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थः । वस्तुतस्तु मकारान्तरप्रश्लेषो बाष्येऽदर्शनादुपेक्ष्यः । संनिपातपरिभाषयैवाऽत्र शीभावो न भवति । दकारस्य शेषलोपो हि आत्वयत्वनिमित्तेतरात्मकशेषविभक्त्यात्मकस्य अमो युष्मदस्मदोश्च संनिपातमाश्रित्य प्रवृत्तः । ततः शीभावे तु आद्गुणे यूये वये इति स्यात् । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसंनिपातभङ्गः । परादित्वे तु युष्मदस्मत्संनिपातविरोध इत्यलम् ।

Padamanjari

Up

index: 7.2.93 sutra: यूयवयौ जसि


परमयूयमिति । अत्र पारम्ययोगो यथासम्भवं द्रष्टव्यः । तदन्तविधिरत्र भवतीति । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । यदापि तदन्तस्य, तदापि न सर्वस्य, युष्मदस्मदोर्मपर्यन्तस्येत्यधिकारात् ॥