योऽचि

7-2-89 यह् अचि आः विभक्तौ युष्मदस्मदोः अनादेशे

Kashika

Up

index: 7.2.89 sutra: योऽचि


अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचि इति किम्? युवाभ्याम्। आवाभ्याम्। युष्मदस्मदोरनादेशे 7.2.86 इत्यत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुमचि इति एतत्? तत् क्रियते विस्पष्टार्थम्। अनादेशे इत्येव। त्वद् गच्छति। मद् गच्छति।

Siddhanta Kaumudi

Up

index: 7.2.89 sutra: योऽचि


अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.89 sutra: योऽचि


अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया॥

Balamanorama

Up

index: 7.2.89 sutra: योऽचि


योऽचि - योऽचि ।युष्मदस्मदोरनादेशे॑ इत्यनुवर्तते । 'अष्टन आ विभक्तौ' इत्यतोविभक्ता॑विति चानुवर्तते ।अची॑ति विभक्तिविशेषणं । तदादि विधिस्तदाह — अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । अचि किम् , युवाभ्याम् । अनादेशे किम् , त्वत्, मत् । 'पञ्चम्या अत्' इत्यदादेशे सति न यत्वम् ।युष्मद् आ, अस्मद् आ इत्यत्र 'त्वमावेकवचने' इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः ।

Padamanjari

Up

index: 7.2.89 sutra: योऽचि


शक्ययमकर्तुमचीत्येतदिति । कथमनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य चेति ङ्सेरदादेशः ॥