7-2-83 ईत् आसः आने
index: 7.2.83 sutra: ईदासः
आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते।
index: 7.2.83 sutra: ईदासः
आसः परस्यानस्य ईत्स्यात् । आदेः परस्य <{SK44}> । आसीनः ॥
index: 7.2.83 sutra: ईदासः
ईदासः - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।
index: 7.2.83 sutra: ईदासः
आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठआआ प्रकल्पयति ॥