ईदासः

7-2-83 ईत् आसः आने

Kashika

Up

index: 7.2.83 sutra: ईदासः


आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते।

Siddhanta Kaumudi

Up

index: 7.2.83 sutra: ईदासः


आसः परस्यानस्य ईत्स्यात् । आदेः परस्य <{SK44}> । आसीनः ॥

Balamanorama

Up

index: 7.2.83 sutra: ईदासः


ईदासः - ईदासः । आस इति पञ्चमी । आनस्येति ।आने मु॑गित्यतस्तदनुवृत्तेरिति भावः ।

Padamanjari

Up

index: 7.2.83 sutra: ईदासः


आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठआआ प्रकल्पयति ॥