आतो ङितः

7-2-81 अतः डितः सार्वधातुके अतः या इयः

Kashika

Up

index: 7.2.81 sutra: आतो ङितः


आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इयित्ययमादेशो भवति। पचेते पचेथे। पचेताम्। पचेथाम्। यजेते। यजेथे। यजेताम्। यजेथाम्। सार्वधातुकमपित् 1.2.4 इत्यत्र न ङितीव ङिद्वतित्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वतिति। पूर्वसूत्र एव उच्चुकुटिषतीति प्रसिद्धये तथाङ्गीकरणम्। यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद् भवति इत्येवमङ्गीक्रियते, तदा अनुदात्तङित आत्मनेपदम् 1.3.12 इत्यात्मनेपदं प्रप्नोतीति। आतः इति किम्? पचन्ति। यजन्ति। पचन्ते। यजन्ते। ङितः इति किम्? पचावहै। पचामहै। अतः इत्येव, चिन्वाते। सुन्वाते। तपरकरणम् किम्? मिमाते। मिमाथे।

Siddhanta Kaumudi

Up

index: 7.2.81 sutra: आतो ङितः


अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.81 sutra: आतो ङितः


अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥

Balamanorama

Up

index: 7.2.81 sutra: आतो ङितः


आतो ङितः - आतो ङितः । ङित इत्यवयवषष्ठी । 'अतो येय' इत्यस्मादत इति पञ्चम्यन्तम्, इय इति प्रथमान्तं चानुवर्तते । यकारादकार उच्चारणार्थः । तदाह — अतः परस्येति । 'ङिता॑मित्यनन्तरम्'अवयवस्ये॑ति शेषः । एधेते इति । एध — आतो इति स्थिते, आकारस्य इञ्, '#आद्गुणः' अन्तादेशे, पररूपे, टेरेत्वमिति भावः । अथ लटो मध्यमपुरुषैकवचने थासादेसे कृतेटित आत्मनेपदाना॑मित्येत्वे प्राप्ते —

Padamanjari

Up

index: 7.2.81 sutra: आतो ङितः


एआकारमात्रस्य ङितोऽसम्भवाद् आतः ङ्तिः इति व्यधिकरणे षष्ठयौ । ङितोऽवियवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव दिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मिनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङ्त्विम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङेस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङ्त्विमत आह - सार्वधातुकमपिदित्यत्रेत्यादि । ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ॥