स्तुसुधूञ्भ्यः परस्मैपदेषु

7-2-72 स्तुसुधूञ्भ्यः परस्मैपदेषु आर्धधातुकस्य इट् वलादेः सिचि

Kashika

Up

index: 7.2.72 sutra: स्तुसुधूञ्भ्यः परस्मैपदेषु


स्तु सु धूञित्येतेभ्यः सिचि परसमिपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेषु इति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट।

Siddhanta Kaumudi

Up

index: 7.2.72 sutra: स्तुसुधूञ्भ्यः परस्मैपदेषु


एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.72 sutra: स्तुसुधूञ्भ्यः परस्मैपदेषु


एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ {$ {! 2 चिञ् !} चयने $} ॥ चिनोति, चिनुते॥

Balamanorama

Up

index: 7.2.72 sutra: स्तुसुधूञ्भ्यः परस्मैपदेषु


स्तुसुधूञ्भ्यः परस्मैपदेषु - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । 'षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् ।