सनिंससनिवांसम्

7-2-69 सनिंससनिवांसम् आर्धधातुकस्य इट् वलादेः वसु

Kashika

Up

index: 7.2.69 sutra: सनिंससनिवांसम्


सनोतेः सनतेर्वा धातोः सनिंससनिवांसम् इति निपात्यते। अञ्चित्वाग्ने सनिंससनिवांसम्। इडागम एत्वाभ्यासलोपश्च निपात्यते। सनिङ्पूर्वातन्यत्र सेनिवांसम् इत्येव भवति। छन्दसि इदं निपातनं विज्ञायते। भाषायां सेनिवांसम् इति भवति।

Siddhanta Kaumudi

Up

index: 7.2.69 sutra: सनिंससनिवांसम्


सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) ।<!पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् !> (वार्तिकम्) ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः ) ।

Padamanjari

Up

index: 7.2.69 sutra: सनिंससनिवांसम्


क्वसोश्छान्दसत्वात्, आनुपूर्व्याश्च विवक्षितत्वाच्छन्दस्येवैतन्निपातनम् ॥