विभाषा सृजिदृशोः

7-2-65 विभाषा सृजिदृशोः आर्धधातुकस्य इट् वलादेः थलि

Kashika

Up

index: 7.2.65 sutra: विभाषा सृजिदृशोः


सृजि दृशि इत्येतयोः थलि विभाषा इडागमो न भवति। ससृअष्ठ, ससर्जिथ। दद्रष्ठ, ददर्शिथ।

Siddhanta Kaumudi

Up

index: 7.2.65 sutra: विभाषा सृजिदृशोः


आभ्यां थल इड्वा ॥

Balamanorama

Up

index: 7.2.65 sutra: विभाषा सृजिदृशोः


विभाषा सृजिदृशोः - तत्राह — विभाषा सृजि । पञ्चम्यर्थे षष्ठी ।गमेरिडित्यतत इडिति,चस्तास्व दित्यतस्थलीति चानुवर्तते । तदाह — आभ्यामिति ।

Padamanjari

Up

index: 7.2.65 sutra: विभाषा सृजिदृशोः


सस्नष्ठ, दद्रष्टेति । सृजिदृशोर्झल्यमकिति, पूर्ववत् षत्वम् ॥