7-2-65 विभाषा सृजिदृशोः आर्धधातुकस्य इट् वलादेः न थलि
index: 7.2.65 sutra: विभाषा सृजिदृशोः
सृजि दृशि इत्येतयोः थलि विभाषा इडागमो न भवति। ससृअष्ठ, ससर्जिथ। दद्रष्ठ, ददर्शिथ।
index: 7.2.65 sutra: विभाषा सृजिदृशोः
आभ्यां थल इड्वा ॥
index: 7.2.65 sutra: विभाषा सृजिदृशोः
विभाषा सृजिदृशोः - तत्राह — विभाषा सृजि । पञ्चम्यर्थे षष्ठी ।गमेरिडित्यतत इडिति,चस्तास्व दित्यतस्थलीति चानुवर्तते । तदाह — आभ्यामिति ।
index: 7.2.65 sutra: विभाषा सृजिदृशोः
सस्नष्ठ, दद्रष्टेति । सृजिदृशोर्झल्यमकिति, पूर्ववत् षत्वम् ॥