7-2-64 बभूथ आततन्थ जगृभ्म ववर्थ् इति निगमे आर्धधातुकस्य इट् वलादेः न थलि
index: 7.2.64 sutra: बभूथाततन्थजगृम्भववर्थेति निगमे
बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। त्वं हि होता प्रथमो बभूथ। बभूविथ इति भाषायाम्। आततन्थ येनानतरिक्षमुर्वाततन्थ। आतेनिथ इति भाषायाम्। जगृभ्म जगृभ्मा ते दक्षिणमिन्द्र हस्तम्। जगृहिम इति भाषायाम्। ववर्थ ववर्थ त्वं हि ज्योतिषा। ववरिथ इति भाषायाम्। क्रादिसूत्रादेव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायाम् इति।
index: 7.2.64 sutra: बभूथाततन्थजगृम्भववर्थेति निगमे
एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥
index: 7.2.64 sutra: बभूथाततन्थजगृम्भववर्थेति निगमे
बभूथाततन्थजगृम्भववर्थेति निगमे - निगमो- वेदः । तदाह — एषां वेदे इति । ननु 'कृसृभृवृ' इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह — तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । ववृषे । 'वृतो वा' इति मत्वाह — वरितावरीतेति ।