7-2-62 उपदेशे अत्वतः आर्धधातुकस्य इट् वलादेः न तासि थलि अनिटः नित्यम्
index: 7.2.62 sutra: उपदेशेऽत्वतः
उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलि इडागमो न भवति। पक्ता पपक्थ। यष्टा इयष्ठ। श्क्ता शशक्थ। उपदेशे इति किम्? कर्ष्टा चकर्षिथ। अत्वतः इति किम्? भेत्ता विभेदिथ। तपरकरणं किम्? राद्धा रराधिथ। तास्वतित्येव, जिघृक्षति। जग्रहिथ। नित्यमनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ।
index: 7.2.62 sutra: उपदेशेऽत्वतः
उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥
index: 7.2.62 sutra: उपदेशेऽत्वतः
उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण् न स्यात्॥
index: 7.2.62 sutra: उपदेशेऽत्वतः
उपदेशेऽत्वतः - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् ।
index: 7.2.62 sutra: उपदेशेऽत्वतः
अनजन्तार्थ आरम्भः । इयष्टेति । लिट।ल्भ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्ट्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ । आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ॥