उपदेशेऽत्वतः

7-2-62 उपदेशे अत्वतः आर्धधातुकस्य इट् वलादेः तासि थलि अनिटः नित्यम्

Kashika

Up

index: 7.2.62 sutra: उपदेशेऽत्वतः


उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलि इडागमो न भवति। पक्ता पपक्थ। यष्टा इयष्ठ। श्क्ता शशक्थ। उपदेशे इति किम्? कर्ष्टा चकर्षिथ। अत्वतः इति किम्? भेत्ता विभेदिथ। तपरकरणं किम्? राद्धा रराधिथ। तास्वतित्येव, जिघृक्षति। जग्रहिथ। नित्यमनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ।

Siddhanta Kaumudi

Up

index: 7.2.62 sutra: उपदेशेऽत्वतः


उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.62 sutra: उपदेशेऽत्वतः


उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण् न स्यात्॥

Balamanorama

Up

index: 7.2.62 sutra: उपदेशेऽत्वतः


उपदेशेऽत्वतः - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् ।

Padamanjari

Up

index: 7.2.62 sutra: उपदेशेऽत्वतः


अनजन्तार्थ आरम्भः । इयष्टेति । लिट।ल्भ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्ट्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ । आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ॥