लुभो विमोहने

7-2-54 लुभः विमोहने आर्धधातुकस्य इट् वलादेः क्त्वानिष्ठयोः

Kashika

Up

index: 7.2.54 sutra: लुभो विमोहने


लुभो विमोहनेऽर्थे वर्तमानात् क्त्वानिष्ठयोः इडागमो भवति। लुभित्वा, लोभित्वा। विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि। विमोहनमाकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः 7.2.48 इति विकल्पः, निष्ठायाम् यस्य विभाषा 7.2.15 इति प्रतिषेधः प्राप्तः। विमोहने इति किम्? लुब्धो वृषलः। शीतेन पीडितः इत्यर्थः। लुब्ध्वा, लुभित्वा, लोभित्वा। गार्ध्ये यथाप्राप्तमेव भवति।

Siddhanta Kaumudi

Up

index: 7.2.54 sutra: लुभो विमोहने


लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥

Balamanorama

Up

index: 7.2.54 sutra: लुभो विमोहने


लुभो विमोचने - लुभो विमोहने । 'लुभ' इति पञ्चमी । 'लुभ विमोहने' तुदादिः ।विमोहनं व्याकुलीकरण॑मिति वृत्तिः । 'लुभ गाध्र्ये' दिवादिः । अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात् । नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात् । तदाह — न तु गाध्र्ये इति ।तीषसहे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । लुभित इति । विमोहित इत्यर्थः । गाध्र्ये तु लुब्ध इति । अभिकाङ्क्षवानित्यर्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति कर्तरि क्तः ।

Padamanjari

Up

index: 7.2.54 sutra: लुभो विमोहने


लुभित्वा, लोभित्वेति । रलो व्युपधात् इत्यादिना कित्वविकल्पः ॥