वसतिक्षुधोरिट्

7-2-52 वसतिक्षुधोः इट् आर्धधातुकस्य इट् वलादेः क्त्वानिष्ठयोः

Kashika

Up

index: 7.2.52 sutra: वसतिक्षुधोरिट्


वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति। उषित्वा। उषितः। उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसतीति विकरणो निर्देशार्थ एव। वस्तेस् तु उदात्तत्वादेव भवितव्यम् इटा। पुनरिड्ग्रहणं नित्यार्थम्।

Siddhanta Kaumudi

Up

index: 7.2.52 sutra: वसतिक्षुधोरिट्


आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥

Balamanorama

Up

index: 7.2.52 sutra: वसतिक्षुधोरिट्


वसतिक्षुधोरिट् - वसतिक्षुधोरिट् । पञ्चम्यर्थे षष्टी । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वानिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । इडित्यनुवर्तमाने पुनरिड्ग्रहणस्यस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः । 'एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम् । उषित इति । यजादित्वात्संप्रसारणम्,शासिवसिघसीनां चे॑ति षः ।

Padamanjari

Up

index: 7.2.52 sutra: वसतिक्षुधोरिट्


उषित्वेति । पूर्ववत्कित्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ॥