7-2-51 पूङः च आर्धधातुकस्य इट् वलादेः वा क्त्वानिष्ठयोः
index: 7.2.51 sutra: पूङश्च
पूङश्च क्त्वानिष्ठयोर्वा इडागमो भवति। पूर्वा, पवित्वा। सोमोऽतिपूतः, सोमोऽतिपवितः। पूतवान्, पवितवान्। श्र्युकः किति 7.2.11 इति प्रतिषेधे प्राप्ते विकल्पो विधीयते।
index: 7.2.51 sutra: पूङश्च
पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥
index: 7.2.51 sutra: पूङश्च
पूङश्च - पूङश्च । क्त्वानिष्ठयोरिति ।क्लिशः क्त्वनिष्ठयो॑रित्यतस्तदनुवृत्तेरिति भावः । इड्वेति ।स्वरतिसूती॑त्यतो वाग्रहणस्य ,इण्निष्ठाया॑मित्यत इडित्यस्य चाऽनुवृत्तेरिति भावः । 'श्र्युकः' इति निषेधे प्राप्ते विकल्पोऽयम् ।