7-2-48 ति इषसहलुभरुषरिषः आर्धधातुकस्य इट् वलादेः वा
index: 7.2.48 sutra: तीषसहलुभरुषरिषः
तकारादावार्धधातुके इषु सह लुभ रुष इत्येतेभ्यो वा इडागमो भवति। इषु एष्टा, एषिता। इषु इच्छायाम् इत्यस्य अयं विकल्प इष्यते। यस् तु इष गतौ इति दैवादिकः, तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यम् इति नित्यं भवति। योऽपि इष आभीक्ष्ण्ये इति कृयादौ पठ्यते, तस्य अप्येवम् एव। तदर्थम् एव तीषसह इति सूत्रे केचितुदितमिषं पठन्ति। सह सोढा, सहिता। लुभ लोब्धा, लोभिता। रुष रोष्टा, रोषिता। रिष रेष्टा, रेषिता। तीति किम्? एषिष्यति।
index: 7.2.48 sutra: तीषसहलुभरुषरिषः
इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति ।{$ {!695 भष!} भर्त्सने$} । इक्ष भर्त्सनं श्वरवः । भषति । बभाष ।{$ {!696 उष!} दाहे $}। ओषति ॥
index: 7.2.48 sutra: तीषसहलुभरुषरिषः
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात्। लोभिता, लोब्धा। लोभिष्यति॥ {$ {! 20-21 तृप, तृम्फ !} तृप्तौ $} ॥ तृपति। ततर्प। तर्पिता। अतर्पीत्। तृम्फति। शे तृम्फादीनां नुम् वाच्यः (वार्त्तिकम्) । आदिशब्दः प्रकारे, तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः। ततृम्फ। तृफ्यात्॥ {$ {! 22-23 मृड, पृड !} सुखने $} ॥ मृडति। पृडति। ॥ {$ {! 24 शुन !} गतौ $} ॥ शुनति॥ {$ {! 25 इषु !} इच्छायाम् $} ॥ इच्छति। एषिता, एष्टा। एषिष्यति। इष्यात्। ऐषीत्॥ {$ {! 26 कुट !} कौटिल्ये $} ॥ गाङ्कुटादीति ङित्त्वम्॥ चुकुटिथ। चुकोट, चुकुट। कुटिता॥ {$ {! 27 पुट !} संश्लेषणे $} ॥ पुटति। पुटिता। ॥ {$ {! 28 स्फुट !} विकसने $} ॥ स्फुटति। स्फुटिता॥ {$ {! 29-30 स्फुर, स्फुल !} संचलने $} ॥ स्फुरति। स्फुलति॥
index: 7.2.48 sutra: तीषसहलुभरुषरिषः
तीषसहलुभरुषरिषः - सह लुभ रुष रिष एषां द्वन्द्वात्पञ्चम्येकवचनम् । तदाह -इच्छत्यादेरिति । इच्छतीति इषेः श्तिपा निर्देशः । इषधातुर्विवक्षितः । 'इषु इच्छायां' तुदादिः शविकरणः । 'इष गतौ' दिवादिः श्यन्विकरणः । 'इष आभीक्ष्ण्ये' क्र्यादिः श्नाविकरणः । तत्रइषेस्तकारे श्यन्प्रत्ययात्प्रतिषेधः॑ इति वार्तिकात् श्यन्विकरणस्य न ग्रहणम् । रोषिता रोष्टेति । इडभावे ष्टत्वेन तकारस्य टकारः । रिषेस्तादाविड्विकल्पं मत्वा आह — रेषिता रेष्टेति । उष दाह इति । सेट्कोऽयम् । उखधातुवत् रूपाणि ।