इट् सनि वा

7-2-41 इट् सनि वा आर्धधातुकस्य इट् वलादेः वॄतह्

Kashika

Up

index: 7.2.41 sutra: इट् सनि वा


वृ̄तः सनि वा इडागमो भवति। वुवूर्षते, विवरिषते, विवरीषते। प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति। ॠकारान्तेभ्यः तितीर्षति, तितरिषति, तितरीषति। आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते। सनि ग्रहगुहोश्च 7.2.12 इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते। इटश्च वृ̄तो वा 7.2.38 इति पक्षे दीर्घः। चिकीर्षति, जिहीर्षति इत्यत्र उपदेशाधिकारात् लाक्षणिकत्वाच् च इडागमो न भवति।

Siddhanta Kaumudi

Up

index: 7.2.41 sutra: इट् सनि वा


वृङ्वृञ्भ्यामॄदन्ताच्च सन इड्वा स्यात् । तितरिषति । तितरीषति । तितीर्षति । विवरिषति । विवरीषति । वुवूर्षति । वृङ् । वुवूर्षते । विवरिषते । दुध्वूर्षति ॥

Balamanorama

Up

index: 7.2.41 sutra: इट् सनि वा


इट् सनि वा - इट् सनि वा ।वतो वे॑त्यतो 'वृत' इत्यनुवर्तते इति मत्वाह — वृङ्वृञ्भ्यामित्यादि ।सनि ग्रहगुहोश्चे॑त्यस्यापवादः । चिकीर्षतीत्यादौअज्झने॑ति दीर्घ कृते सनि नेदं प्रवर्तते, 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवर्त्त्य उपदेशे ऋकारान्तादिति व्याख्यानात् । तितरिषति — तितरीषतीति । तृधातोः सनि लटिवृतो वे॑ति दीर्घः । इडभावे त्वाह- तितीर्षतीति ।इको झ॑लिति कित्त्वाद्गुणाऽभावेतृ इत्यस्य ऋकारस्य इत्त्वे रपरत्वेहलि चे॑ति दीर्घ इति भावः । विवरिषतीति । वृञ्धातोः सनि इटिवृतो वे॑ति दीर्गविकल्पः । इडभावे त्वाह — वुवूर्पतीति । उदोष्ठए॑त्युत्वे रपरत्वेहलि चे॑ति दीर्घः । वुवूर्षते इति । ङित्त्वादात्मनेपदेम् । दुर्ध्वूर्षतीति ।द्वृ कौटिल्ये॒॑अज्झने॑ति दीर्घः ।उदोष्ठए त्युत्वे,हलि चे॑ति दीर्घ इति भावः ।

Padamanjari

Up

index: 7.2.41 sutra: इट् सनि वा


अत्रातिस्तीर्षतीति परस्मैदपाठो न युक्तः ॥