सिचि च परस्मैपदेषु

7-2-40 सिचि च परस्मैपदेषु आर्धधातुकस्य इट् वलादेः दीर्घः वॄतह्

Kashika

Up

index: 7.2.40 sutra: सिचि च परस्मैपदेषु


परस्मैपदपरे सिचि वृ̄त उत्तरस्य इटो दीर्घः न भवति। प्रावारिष्टाम्। प्रावारिषुः। अतारिष्टाम्। अतारिषुः। आस्तारिष्टाम्। आस्तारिषुः। परस्मैपदेषु इति किम्? प्रावरिष्ट, प्रावरीष्ट।

Siddhanta Kaumudi

Up

index: 7.2.40 sutra: सिचि च परस्मैपदेषु


अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः ॥{$ {!970 गुप!} गोपने$} ।{$ {!971 तिज!} निशाने$} ।{$ {!972 मान!} पूजायाम्$} ।{$ {!973 बध!} बन्धने$} ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.40 sutra: सिचि च परस्मैपदेषु


अत्र इटो न दीर्घः। अपारिष्टाम्। अपरीष्यत्, अपरिष्यत्॥ {$ {! 5 ओहाक् !} त्यागे $} ॥ जहाति॥

Padamanjari

Up

index: 7.2.40 sutra: सिचि च परस्मैपदेषु


अतारिष्टामिति । तृ प्लवनतरणयोः । अस्तारिष्टमिति । स्तञ् आच्छादने, ञिदुभयपदी ॥