7-2-33 सोमे ह्वरितः न इट् वशि निष्ठायाम् छन्दसि
index: 7.2.33 sutra: सोमे ह्वरितः
ह्वरितः इति ह्वरतेर्निष्ठायाम् इडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद् भवति। मा नः सोमो ह्वरितः। विह्वरितस्त्वम्।
index: 7.2.33 sutra: सोमे ह्वरितः
इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ।
index: 7.2.33 sutra: सोमे ह्वरितः
सोमे ह्वरितः - वा द्रुहः ।दादे॑रित्यतो घ इत्यनुवर्तते । झलीति पदस्येति अन्ते #इति पूर्ववदनुवर्तते । तदाह — एषामिति । द्रुहादीनां चतुर्णामित्यर्थः । ध्रुक् — ध्रुगिति । घत्वपक्षे भष्भावे चर्त्वविकल्प इति भावः । ध्रुट् ध्रुडिति । घत्वाऽभावपक्षे 'हो ढः' इति ढत्वे भष्भावे चर्त्वविकल्पः । अत्र भष्भावार्थमेव 'हो ढः' इति सूत्रे ढ एव विहित, नतु डः । तथा सति झषन्तत्वाऽभावाद्भष्भावो न स्यात् । अचि सुपि दुर्हमित्यादि । ध्रुग्भ्यामिति । घत्वपक्षे भष्भावः । ध्रुड्भ्यामिति । घत्वाऽभावपक्षे ढत्वे जश्त्वे रूपम् । एवं भिसि भ्यसि च रूपद्वयम् । द्रुहः । द्रुहः । द्रुहोः द्रुहाम् । ध्रुक्ष्विति । घत्वे भष्भावे 'आदेशप्रत्यययोः' इति षत्वेखरि चे॑ति चर्त्वम् । ध्रुट्त्स्विति । घत्वाऽभावपक्षे ढत्वे भष्भावे ढस्य जश्तेव धुटि चर्त्वे डस्य चर्त्वम् । चर्त्वस्याऽसिद्धत्वा॒च्चयो द्वितीयाः॑ इति तकारस्य थो न भवति । न पदान्ता॑दिति ष्टुत्वं न । ध्रुट्स्विति । धुडभावे रूपम् । हस्य ढः, भष्भावः, ढस्य जश्त्वेन डः, तस्य चर्त्वेन टः । एवमिति ।भष्भाववर्ज॑मिति शेषः । विआं वहतीत्यर्थभजोण्वि॑रित्यतो ण्विरित्यनुवृत्तौवहश्चे॑ति ण्विः । णकार इत् । वेर्लोपः । 'अत उपधायाः' इति वृद्धिः । उपपदसमासः । विआवाहितिं रूपम् । ततस्सोर्हल्ङ्याबिति लोपे हो ढः॑ इति ढत्वे 'वाऽसाने' इति चर्त्वविकल्पे-विआवाट् विआआड्, विआआहौ, विआवाहः ।
index: 7.2.33 sutra: सोमे ह्वरितः
इडागमो गुणश्चेति । चकारादादेशाभावश्च ॥ एग्रसितस्कमितस्तभितोतभितचतविकस्ता विशस्तृशस्तृशास्तृतरुतृतरुतृवरुतृवरुतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति चः ॥ एग्रसु अदने, स्कम्भु स्तुम्भु रोधनार्थौ, सौत्रौ, चते याचने, कस गतौ, शसु हिंसायाम्, शंसु स्तुतौ, शासु अनुशिष्टौ, तृ प्लवनतरणयोः, वृङ् वरणे, ज्वल दीप्तौ, क्षर सञ्चलने, क्षमूष् सहने, दुवम उद्गिरणे, अमगत्यादिषु । उताभितेति । उदः स्थास्तम्भोः पूर्वस्य इति पूर्वसर्वणः, सकारस्य तकारः । अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति । यदि स्यात्, उदभितग्रहणमनर्थकं स्यात् । निपातनबहुत्वापेक्षमिति । तेन छान्दसः प्रयोगः एकवचनान्तोऽप्युदाहृत इति भावः । इतिकरणः प्रदर्शनार्थ इति । तस्य प्रकारार्थत्वात् ॥