अपरिह्वृताश्च

7-2-32 अपरिह्वृताः च न इट् वशि निष्ठायाम् छन्दसि

Kashika

Up

index: 7.2.32 sutra: अपरिह्वृताश्च


अपरिह्वृताः इति निपात्यते छन्दसि विषये। ह्यु इत्येतस्य आदेशस्य अभावो निपात्यते। अपरिह्वृताः सनुयाम वाजम्।

Siddhanta Kaumudi

Up

index: 7.2.32 sutra: अपरिह्वृताश्च


पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ।

Padamanjari

Up

index: 7.2.32 sutra: अपरिह्वृताश्च


आदेशस्याभाव इति । पूर्वसूत्रेण प्राप्तस्य । वहूवचननिर्द्देशश्च्छन्दसि तस्यैव प्रयोगदर्शनात् ॥