ह्रु ह्वरेश्छन्दसि

7-2-31 ह्रु ह्वरेः छन्दसि न इट् वशि निष्ठायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ह्वरतेर्धातोर्निष्ठायां छन्दसि ह्रु इत्ययमादेशो भवति। ह्रुतस्य चाह्रुतस्य च। अह्रु॑तमसि हवि॒र्धान॑म् (मा०सं० १.९)। छन्दसीति किम्? ह्वृतम्॥

Siddhanta Kaumudi

Up

ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ॥