ह्रु ह्वरेश्छन्दसि

7-2-31 ह्रु ह्वरेः छन्दसि न इट् वशि निष्ठायाम्

Kashika

Up

index: 7.2.31 sutra: ह्रु ह्वरेश्छन्दसि


ह्वरतेः धातोर्निष्ठायं छन्दसि ह्यु इत्ययमादेशो भवति। ह्यु तस्य चाह्यु तस्य च। अह्यु तमसि हविर्धानम्। छन्दसि इति किम्? ह्वृतम्।

Siddhanta Kaumudi

Up

index: 7.2.31 sutra: ह्रु ह्वरेश्छन्दसि


ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ।

Padamanjari

Up

index: 7.2.31 sutra: ह्रु ह्वरेश्छन्दसि


ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ॥